________________
२३०
धातुरूप-प्रकरणम् ४
१८ ज्वल - ह्वल - ह्मल-ग्ला-स्ना - वनू - बम - नमोऽनुपसर्गस्य वा ४।२।३२ ज्वध्यति, ज्वालयति । नमयति, नामयति
१९ उपान्त्यस्याऽसमानलोपि - शास्वृदितो ङे ४/२/३५ अपीपचत् । मा अटित् २० भ्राजभास - भाप-दीप- पीड - जीव-मील-कण-रणवण भण-- श्रण-दे- हेठ-लुट-लप-लपां नवा ४।२।३६ अबिभ्राजत् अबभ्राजत्
१.
२१ ऋद् ऋवर्णस्य ४ २ ३७ अवीवृतत् अववर्त्तत् २२ जितेरि : ४ | २|३८ अजित्रिपत् अजिघ्रपत् २३ तिष्ठतेः ४ |२| ३९ अतिष्टिपत्
,
२४ ऊद् दुषो णौ ४।२।४० दूषयति २५ गोहः स्वरे ४ | २|४२ गूहति २६ भुवो वः परोक्षाद्यतन्योः ४ |२| ४३ बभूव । अभूवन् २७ गम-हन-जन-खन-घस स्वरेऽनङि क्ङिति लुक ४| २|४४ जग्मुः । घ्नन्ति २८ नो व्यञ्जनस्याऽनुदितः ४ २ ४५ श्यति । शस्यते २९ अञ्चोऽनचयाम् ४|२|४६ उदक्तं जलं कूपात् ३० दंश - सञ्जः शवि ४।२।४९ दशति । सजति
३१ अकटू - घिनोव रजेः ४ । २।५० रजकः । रागी । रजति
३२ णौ मृगरमणे ४/२/५१ रजयति मृगं व्याधः