________________
धातुरूप-प्रकरणम् ४
233
७२ जाज्ञा-जनो ऽ त्यादौ ४।२।१०४ जानाति । जायते ७३ प्वादेः सः ४।२।१०५ पुनाति । लुनाति
:
७४ गमिषद् - यमः छः ४।२।१०६ गच्छति । इच्छति ७५ श्रौति-कुबुधिषु - पाघ्राध्मा-स्था- म्ना-दाम्-दृश्यर्ति -शद-सदः -कृ-धि-पिब- जिन-धम-तिष्ठ- मन- यच्छपश्यच्छे-शीय - सीदम् ४।२।१०८ शृणु । पिब । जिन ४० ७६ क्रमो दीर्घः परस्मै ४।२।१०९ क्रामति ७७ ष्ठिवू - क्लवाचमः ४।२।११० ष्ठीवति । क्लाम्यति ७८ शम् सप्तकस्य श्ये ४।२।१११ शाम्यति । भ्राम्यति ७९ मव्यस्याऽऽः ४।२।११३ पचामि । पचावः
अनतोऽन्तोद् आत्मने ४ । २ । ११४ चिन्वते । चिन्वताम् ८१ शीङोरत् ४।२।११५ शेरते । अशेरत । शेरताम् ८२ वेत्ते नवा ४ |२| ११६ संविद्रते, संविदते ८३ तिवां वः परस्मै ४ |२| ११७ वेद । विदः । विदुः ८४ ब्रुगः पञ्चानां पञ्चाऽऽहश्च ४।२।११८ आह । अहतुः ८५ आशिषि तु-योस्तातङ् ४ २ ११९ जीवतु, जीवतात् ८६ आतो व औ: ४ २।१२० पपौ ।
८७ आतामाते आधामाथे आद् इ: ४।२।१२१ पचेताम् । पचेते ८८ यः सप्तम्याः ४।२।१२२ पचेत् । पचे:
८९ याम्सोरियमियुसौ ४ |२| २२३ पचेयम् । पचेयुः