________________
ધાતુરૂપ પ્રકરણ
४.२।११७
अत्ययो सागीने पशु ३यो थाय छे. नेम, वेद विदतुः विदुः । वेत्थ विदथुः विद । वेद विद्व । विद्म । तिवां वः परस्मै | ४|२|११७
I
२२८
८४ ब्रू धातुथी ति विगेरे यांना पांय अ[णव् ] [वगेरे विरुदये થાય છે અને ક્રૂ ને! આર્ થાય છે. શ્ર ધાતુનાં વમાન
मां आत्थ २-१-८५ आहथुः २. ५. आह आहतुः आहुः 3. पु. भावां पायां यथाय छे.
ब्रूगः पञ्चानां पञ्चाssहश्च |४| २|११८
८५ आशीर्वाद अर्थभां तु अने हि २. पु. थे. व. नो विउट्ये तात् महेश थाय छे. जीवतु, जीवतात् । जीव, जीवतात् । अस्तु, स्तात् ।
आशिषि तुह्योस्तातङ् |४।२।११९
८६ आ २ पछी अ [णव् ] अत्ययते! औ थाय छे. पा-पपौ आतो व औः ||२|१२०
८७
अ था ५२ २ला आताम् आते अने आथाम् आये ना आ नो इ थाय छे. वन्देताम् | वन्देथाम् । अवन्देताम् | अवन्देथाम् । वन्देते । वन्देथे ।
आतामाते आधामाथे आदिः |४|२|१२१
૮૮ થી પર રહેલા સપ્તમી (વિષ્ય") ના પ્રત્યયોના ચાના थाय छे नम् + अ + यात् नम् + अ + इत् = नमेत् । यः सप्तम्याः ।४।२।१२२
८८ याम् મા इयम् અને युस् તા इयुस् थाय छे. नमेयम् ।
नमेयुः ।
याम्सोरियम |४| २ १२३