________________
ધાતુરૂપ પ્રકરણ ૪ ४||२१०९ २२७
૭૬ વિકરણ લાગતાં મ્ ધાતુના સ્વર પરમૈપદમાંદી થાય छे. क्रामति । क्रमते ।
क्रमो दीर्घः परस्मै | ४|२|१०९
७७ वि४२णु लागतां ष्ठिव्, क्लम् - ४. मने आ + चम् दीर्घ थाय छे ष्ठीवति । क्लाम्यति क्लामति । आचामति । ष्ठीवू - क्लम् वाचमः |४| २|११०
७८ शम् दम् तम् श्रम् भ्रम् क्षम् भने मद् मा सात धातुग्यो ना २१२ य [श्य ] पर छतां हीधे थाय छे. शाम्यति । दाम्यति । भ्राम्यति । क्षाम्यति । माद्यति । वि. शम् - सप्तकस्य श्ये | ४|२|१११
અને વ થી શરૂ થતા પ્રત્યયા પર છતાં અને આ થાય छे. पचामि । पचावः । पचामः ।
७८ म्
मव्यस्याऽऽः ।४।२।११३
૮૦
મૈં સિવાય કાઈ પણ વણુ પછી આત્મનેપદના અન્તે अन्ताम् अने अन्त अत्ययमांना अन्त् न अत्थाय छे. चि + नु + अन्ते = चिन्वते । चिन्वताम् । अचिन्वत | अनतोऽन्तोद् आत्मने ।४।२।११४
८१ शी धातुथा अन्ते अन्ताम् भने अन्त प्रत्ययोगांना अन्त ने पहले रत् थाय छे. शेरते । शेरताम् । अशेरत । બદલે शीङो रत् । ४।२।११५
८२ विद् धातुथी विध्ये रत् थाय छे. संविद्वते, संविदते । वेत्ते नवा | ४|२| ११६
८३ विद् धातुथी परस्मैत्ति वगेरे नवना अ[णव् ] वजेरे नव महेश पशु थाय छे. विदु धातुनां वर्तमानअणभां परोक्षाना