________________
૨૧૩
धातुरूप-प्रकरणम् ३
७२ श्वे व ४।१।८९ अश्शवत्, अशिश्वयत् । शुशावयिषति,
शिश्वाययिषति
७३ वा परोक्षा यङि ४।१।९० शुशाव, शिश्वाय । शोशूयते,
शेश्वीयते
७४ वृत् सकृत् ४।१।१०२ संवीयते
७५ दीर्घमवोऽन्त्यम् ४।१।१०३ हृतः । उतः
७६ स्वर-हन-गमोः सनि घुटि ४।१।१०४ चिचीषति । जिघांसति ७७ तनो वा ४।१।१०५ तितांसति, तितंसति । तितनिषति ७८ क्रमः वित्व वा ४|१|१०६ कान्त्वा, कन्त्वा ७९ अहन्- पञ्चमस्य क्वि - क्ङिति ४।१।१०७ प्रशान् । शंशान्तः
८० अनुनासिके चच्छ्र-वः शूद ४|१|१०८ प्रश्नः । धौतः ८१ मव्यवि - श्रवि-ज्वरि-त्वरे रुपान्त्येन ४|१|१०९ तूर्णः ८२ राल् लुक् ४।१।११० मूर्तः । मूर्त्तिः
८३ तेऽनिटः च-जोः क- गौ घिति ४।१।१११ पाकः । व्यागः ८४ ध्यण्यावश्यके (न) ४।१।११५ पाच्यम् । रज्ज्यम् ८५ वचोऽशब्द - नाम्नि ४।१।११९ वाच्यम्