________________
ધાતુરૂપ પ્રકરણ ૪ ધાતુઓનું અને પ્રત્યેનું વિવિધ કાર્ય १ धातुने भन्ते २हेसा सन्ध्यक्षते। आ थाय छे. त्रै+ अन =
त्राणम् । त्रातुम् । ध्य- ध्यात्वा । ध्यानम् । ध्यायते ४.
आत् सन्ध्यक्षरस्य ।४।२।१ ૨ શિત પ્રત્યય પર છતાં ધાતુના અન્ય સધ્યક્ષરને થતા
नथा. + अ [शव] ते = त्रायते । ध्यै - ध्यायति । न शिति ।४।२।२ 3 व्ये घातुना स-ध्यक्ष२ने! थ [थव] भने अ [ण] प्रत्यय
५२ छti आ थत नथा. संविव्ययिथ । संविव्याय । व्यस्थव-णवि।४।२।३ ४ अ [घञ्] ५२ ७i स्फुर् भने स्फुल् ना स-यक्षरना आ
थाय छे. विस्फारः। विस्फालः । - स्फुर-स्फुलो पनि ।४।२।४ ५ इ[णि] ५२ ७ता की, जि मने इ (मगु) ना सरना आ
थाय छे. क्रापयति । जापयति । अध्यापयति । णौ क्री-जीङः।४।२।१० ६ णि ५२ ७i चि भने स्फुर् ना स्वरना आ विधे याय
2. चापयति । चाययति । स्फारयति । स्फोरयति । चि-स्फुरो नवा ।४।२।१२ ७ णि ५२ छतां रुह ना ह् ।। प वि४६ याय छे. रोपयति ।
रोहयति । रुहःपः ४।२।१४