________________
૨૧૨
. धातुरूप-प्रकरणम् ३ ५४ ई च गणः ४।१।६७ अजीगणत् , अजगणत् ५५ अस्याऽऽदेराः परोक्षायाम् ४।१।६८ आट ५६ अनातो नश्वान्तः ऋदाद्यशौसंयोगस्य ४।१।६९
आनर्ध । आनशे । आनन्द ५७ भू-स्वपोरदुतौ ४।१।७० बभूव । सुष्वाप ५८ ज्या-व्ये-व्यधि-व्यचि-व्यथेरिः ४।११७१ जिज्यौ । विव्याय ५९ यजादि-वश्-वचः स-स्वरान्तस्था रवृत् ४।१।७२ इयाज
६० न वयो य् ४।१।७३ ऊयतुः । ऊयुः ६१ वेरयः ४।११७४ ववौ । वविथ । उवाय । उवयिथ ६२ अविति वा ४।१।७५ ववतुः, ऊवतुः
६३ यजादि-चचेः किति ४।११७९ इज्यते । उच्यते ६४ स्वपे यङ्-डे च ४।१।८० सोषुप्यते । असूषुपत् । सुप्यते ६५ ज्या-व्यधः क्ङिति ४।१।८१ जिनाति । विध्यते ६६ व्यचोऽनसि ४।१।८२ विविचिव । विचति ६७ वशेरयङि ४।१।८३ उश्यते । उष्टः । उशन्ति ६८ ग्रह-वश्व-भ्रस्ज-प्रच्छ: ४।१।८४ गृह्णाति । वृश्चति ६९ व्ये-स्यमो यडि ४।११८५ वेवीयते । सेसिम्यते ७० द्वित्वे हुः ४।१।८७ जुहाव । जुइषति ७१ णौ ङ-सनि ४।१।८८ अजूहवत् । जुहावयिषति