________________
२११
धातुरूप-प्रकरणम् ३ ३४ द्वितीय-तुर्ययोः पूवौं ४।१।४२ चखान । बिभेति ३५ व्यञ्जनस्याऽनादे लुक् ४११४४ जिहेति ३६ अघोषे शिटः ४।१।४५ पस्पर्श ३७ क-डश्च-ञ् ४।११४६ चकार । झुडुवे ३८ आ-गुणावन्यादेः (यङ:) ४३११४८ पापच्यते । लोल्यते ३९ वश्च-स्रंस-ध्वंस-भ्रंश-कप्स-पत-पद-स्कन्दोऽन्तो नीः
४।१।५० वनीवच्यते ४० मुरतोऽनुनासिकस्य ४।११५१ बम्भण्यते ४१ जप-जभ-दह-दश-भञ्ज-पशः ४।११५२ बम्भज्यते ४२ चर-फलाम् ४।१।५३ च चूर्यते । पम्फुल्यते ४३ ति-चोपान्त्याऽतोऽनोदुः ४।१।५४ चूर्तिः । चञ्चूर्ति ४४ मतां रीः ४३११५५ नरीनृत्यते ४५ रि-रौ च लुपि ४।११५६ चरिकर्ति । चर्कर्ति । चरीकर्ति ४६ निजां शित्येत् ४।११५७ नेनेक्ति ४७ पृ-ऋ-भृ-मा-हाङामिः ४।१।५८ पिपर्ति ४८ सन्यस्य ४।११५९ पिपक्षति। पिपासति ४९ ओ जर्जा-ऽन्तस्था-ऽप-वर्गेऽवणे ४११६० यियविषति । ५० अ-समानलोपे सन्वल् लघुनि डे (णौ) ४३११६३ अचीकरत ५१ लयो दीर्घोऽस्वरादेः ४।१।६४ मचीकरत् । अयीयवत् ५२ स्मृ-ह-त्वर-प्रथ-प्रद-स्तृ-स्पशेरः ४।१०६५ असस्मरत् ५३ वा वेष्ट-चेष्टः ४११६६ अववेष्टत् , अविवेष्टत्