________________
૧૮૪
ધાતુરૂપ પ્રકરણ
३॥४॥६७ अदीपि, अदीपिष्ट अदीपिषाताम् , अदीपिषत अजनि, अजनिष्ट, अजनिषाताम् अजनिषत अपूरि, अपूरिष्ट अपूरिषाताम् अपूरिषत अतायि अतायिष्ट अतायिषाताम् अतायिषत अप्यायि अप्यायिष्ट अप्यायिषाताम् अप्यायिषत अबोधि, अबुद्ध । अभुत्साताम् अभुत्सत २-१-७७ दीप-जन-बुधि-पूरि-तायि-प्यायो वा ३।४।६७ १२ सातुथी मार सने ममा त (3 पु. १.१.) प्रत्यय
५२ छतां स [सिच] २ महलेइ जिच थाय छ भने त नो सो५ थाय छे. आसि त्वया । ऐक्षि कटः ।। भाव-कर्मणोः ३।४।६८ १३ स्वरान्त पातु तथा ग्रह दृश् मने हन् पातुथी, भरि
અને ભાવે પ્રયોગમાં ભવિષ્યની ક્રિયાતિપત્તિ સ્તની सतनी स [सिन् ] मने माश: प्रत्ययो साता इ [जिट] विषे थाय छे. लू + इ [निट् ] + स्यते [४-3-५० ] लाविष्यते । पक्षे इ [इट्] थाय त्यारे, लविष्यते । थे प्रमा, अलाविष्यत अलविष्यत, लाविता । लविता । नी, नायिष्यते नेष्यते । अनायिष्यत । अनेष्यत । नायिता नेता । ह, हारिष्यते हरिष्यते । अहारिष्यत अहरिष्यत । हारिता हर्ता । ग्रह, ग्राहिष्यते ग्रहीष्यते। अग्राहिष्यत अग्रहीष्यत । ग्राहिता ग्रहीता । दृश, दर्शिष्यते, द्रक्ष्यते । अदर्शिष्यत अद्रक्ष्यत । दर्शिता द्रष्टा ।। स्वर-ग्रह-दृश-हन्भ्यः स्य-सिजाशीः-श्वस्तन्यां निड् वा
३।४।६९ જ કર્મણિ તથા ભાવે પ્રયાગમાં શિત પ્રત્યય લાગતાં ધાતુને ૨