________________
ધાતુરૂપ પ્રકરણ ૨ રાજા૭૦ ૧૮પ [क्य] प्रत्यय दाणे छ. नीयते । भूयते । नीयमानः ।
क्यः शिति ३१४७० ૬૫ કર્તરિ પ્રયોગમાં શિત પ્રત્યય લાગતાં, બીજા અને ત્રીજા
गण सिवायना धातुमाने अ [शव] वि४२९५ प्रत्यय बाजे छे. नमति । नम् + अ + अत् [शत = नमत् १.१. २-१-११३ वन्द + अ + ते= वन्दते । वन्द् + अ + म् + आन [आनश] = वन्दमानः .. ४-४-११४
कर्तर्यनद्भ्यः शव ३।४७१ ૬૬ કર્તરિ પ્રયોગમાં શિત પ્રત્યય લાગતાં, ચેથા ગણને ધાતુઓને
य [श्य] १ि४२९५ प्रत्यय लागे छे. श्य प्रत्यय अवित शित छ. भाटे जित्न । छ.-४-3-२० तथा गुएए थाय नहि. ४-३-४ कुप्यति । कुप्यत् १४. दिवादेः श्यः ३।४।७२ १७ भ्रास् १.१. भ्लास् १.१. भ्रम् १.१. क्रम् ग.१. क्लम्
२१.४. त्रस १.४. ऋट १.१. लष् १.१. यस् १.४. अने सम् + यस् मा धातुमान वि३८पे य [श्य वि४२९५ सा छे. भ्रास्यते, भासते। भ्रम्यति, भ्रमति । काम्यति, कामति । क्लाम्यति क्लामति । त्रुटयति, त्रुटति। कोरे... भ्रास-भलास-भ्रम-क्रम-क्लम-त्रसि-त्रुटि-लषि-यसि
संयसे वा ३३४७३ ૬૮ કર્તરિ પ્રયોગમાં શિત્ પ્રત્યય લાગતાં, પાંચમાં ગણના ધાતુ
माने नु [श्नु] वि४२९१ प्रत्यय लागे छ. चि + ति-चिनोति
स्वादेः श्नुः ३।४७५ ६. अक्ष (१.१ व्या५यु, भग) मा धातुथी नु [श्नु] प्रत्यय
वि४६५ सारे छे. अक्ष्णोति । अक्षति । वाऽक्षः ३४७६