________________
ધાતુરૂપ પ્રકરણ ૨ રાજાદર ૧૮૩ अलिप्त । अलिप्साताम् । असिक्त । असिक्षाताम् । वात्मने ३।४।६३ ५८ गम् विगेरे (ल त्वा लदित्) द्युत् विगेरे [धुतादि]
भने पुष् विगेरे (पुष्यादि) मे सर्वे धातुमाथी ५२ौपमा अ [अ] थाय छे. अगमत् । पत् , अपप्तत् ४-3-१०३ । अधुतत् , अद्योतिष्ट । अरुचत् , अरोचिष्ट । अध्वसत् ४-२-४५, अचंसिष्ट । अपुषत् । उ , औचत् । अतृपत् । अपत् । अनेशत्, अनशत् ४-3-१०२ । आस्थत् , अपस्थित् । ४-३-१०३ लदिद्-धुतादि-पुष्यादेः परस्मै ३।४।६४ ५८ रुध विगेरे (ऋदित् ऋत्विा ') धातुमे तेमा श्वि
स्तम्भ, म्र , म्लुन्छ , ग्रुच , ग्लुछ , ग्लुञ्च् मने जु એ સર્વે ધાતુઓથી પરપદમાં વિક૯પે ૩૪ [4] થાય છે. अरुधत् । अदर्शत् ४-3-७ । अश्वत् । अस्तभत् । अम्रचत्। अम्लुचत् अग्रुचत् । अग्लुचत्। अग्लुचत् । अजरत् । पक्ष अरौत्सीत् ४-३-४५ । अद्राक्षीत् ४-४-१११ । अश्वयीत् । अस्तम्भीत् । अम्रोचीत् । अम्लोचीत् अग्रोचीत् । अग्लोचीत् । अग्लुञ्चीत् । अजारीत् ४-3-४४ ।। ऋदित्-श्वि-स्तम्भू-मृचू-म्लुचू-ग्रुचू-ग्लुचू-ग्लुञ्चूज्रो
वा ३।४।६५ १० त प्रत्यय ५२ छत पद धातुथी स् [सि] २ महले इ
जिष] थाय छे. सने त ना सा५ थाय छे. उद्+पद् = उदपादि 3-पु. मे.व. ४-3-५० उदपत्साताम् । त्रिच ते पदस्त-लुक् च ३।४।६६ ११ त प्रत्यय (24! भने० ३ पु. में व.) ५२ छतां दीप जन् बुध
(२. ४) पूर ताय् भने प्याय् धातुमाथा स् [सि] ने म इ [जिच वि३६५ थाय छे. मने त ने सो५ थाय छे.