________________
१८२
ધાતુરૂપ પ્રકરણ ૨
३|४|५८
५२ इ [ णिग् णिच् ] प्रत्यय नेने ते होय सेवा धातुखे! (એટલે પ્રેરક ભેદના અને દશમા ગણના ધાતુ तेम श्रि, द्रु, खु, અને कम् થીત રિ પ્રયાગમાં अ [ङ] थाय छे. कारि, अचीकरत् । ४-२ - ३५, ४–१–१, ४-१-३८, ४–१–१३, ४-१-१४, चोरि, अचूचुरत् । श्रि, अशिश्रियत् । द्रु, अदुद्रुवत् । ४-१-१ स्रु, असुस्रुवत् । कम्, अचकमत | णि श्रिदु त्र कमः कर्तरि ङः ३|४|५८
43 [ट्वे ] ने वि धातुथी विङ थाय छे. धे, [दूधे ] अदधत् ४-३-८४. क्षे अधात् ४-३-६७. अधासीत् । श्वि, अशिश्वियत् । अश्वत् ४-३-१५ ४-३ - १०३ अश्वयीत् -वे- ३|४|५९
५४ शास् अस् १.४ व अने ख्या थी अ [अ] थाय छे. अशिषत् | अशिषताम् ४-४ -१३८ । अपस्थित ३-३-२५ । अवोचत् ४-३ - १०3 | आख्यत् ४-३-७४ । शास्त्य वक्ति ख्यातेरङ् ३|४|६०
५५ सृ अने ऋ थी विद अ [ अ ] थाय छे. असरत् । आरत् ४-३-७। पक्षे असार्षीत् । असार्थम् । असार्षुः । आर्षीत् । आष्टम् । आर्षुः ] २ ले प्रार
सत्य व ३ | ४|६१
५१ वे लिप् भने सिच् थी अ [ अ ] थाय छे. आह्वत् -२-१, ४-३-८४ । अलिपत् । असिचत् । डा-लि- सिचः ३।४।६२
५७ आत्मनेपदमां हवे लिप् भने सिम् थेो विउ अ [अङ्] थाय छे. आह्वत । अलिपत । असिचत । पक्षे २ अडार आहवास्त । आवासाताम् । आवास
त ।