________________
૧૬૮
धातुरूप-प्रकरणम् १
४६ सम्-प्रतेः अस्मृतौ ३।३।६९ शतं संजानीते, प्रतिजानीते
४७ अननोः सनः ३।३।७० धर्म जिज्ञासते ४८ श्रुना प्रतेः ३।३।७१ शुश्रूषते गुरून् ४९ स्मृ-दृशः ३ । ३ । ७२ सुस्मूर्षते । दिदृक्ष
५० प्राग्वत् ३।३।७४ शिशयिषते
५१ आमः कृगः ३।३।७५ ईहांचक्रे । विभयांचकार ५२ उपात्स्थः (कर्मण्यसति) ३ | ३|८३ उपतिष्ठते ५३ समो गमृच्छि-प्रच्छि श्रु - वित्-स्वरत्यर्ति दृशः ३ ३ ८८ संगच्छते । संपश्यते ५४ आङो यम-हनः स्वेऽङ्गे च ३।३।८६ आयच्छते । आहते ५५ व्युदस्तपः ३।३।८७ वितपते
५६ अणिकर्म णिकर्तृकाद् णिगोऽस्मृतौ ३ ३ ८४ आरोहयते हस्ती हस्तिपकान् ५७ ई - गित : ( फलवति) ३।३।९५ यजते, यजन्ति । ५८ ज्ञोऽनुपसर्गात् ३|३|९६ जानीते, जानाति
५९ शेषात् परस्मै ३ |३|१०० भवति । अत्ति ६० व्याङ् परे रमः ३ | ३ | १०५ विरमति ६१ अणिगि प्राणिकर्तृकानाप्याद् णिगः ३।३।१०७
आसयति चैत्रम
६२ चल्याहारार्थेङ्-बुध-युध-प्रु द्रु- स्रु- नश-जनः ३।३।१०८ चलयति शाखाम् | भोजयति चैत्रमन्नम्