________________
ધાતુરૂપ પ્રકરણ ૨
आयादि प्रत्यय १ गुप् २क्ष) ४२,धूप , विच्छ . १, पण भने पन् धातुथी
स्वाभा आय प्रत्यय थाय छे. गोपायति । धूपायति । विच्छायति। पण मने पन् धातु आय प्रत्यय हाय ५७l, ५२२५ही छे पणायति । पनायति अवयित् पणायते । पनायते । व्यापार सभा पण घातुने अन्यम आय सागतो नथा. शतस्य पणते । से। ३५ भान पा२ ४३ छे. गुपौ-धूप-विच्छि-पणि-पनेरायः ३।४।१ २ कम् १. १ मा. मलिलाषा ४२वी, या धातुथी स्वाभा इ [णि] प्रत्यय थाय छे. कम् + इ [णिज] = कामि । कामि++ते-कामयते कमेणिङ् ३।४।२ 3 ऋत् पातुथी साथमा ईय [ङीय] प्रत्यय याय छ भने
आत्मनेप६ी याय छे. ऋतायते । ऋतेः डीयः ३४३ ४ १ि४२५ प्रत्यय पानी न य त्यारे. आय विशेरे (५२
सा) प्रत्ययो विपे थाय छ. गोपायिता गोपिता गोप्ता। .. . गोपाय्यते (४-3-८२) गुप्यते । गोपायांचकार
जुगोप । पणायांचकार पेणे । कामयिता कमिता । ऋतीयिता अतिता । ऋतीयांचक्रे आनत । अशवि ते वा ३।४।४