________________
धातुरूप-प्रकरणम् । ४४ उपसर्गाद् अस्योहो वा ३।३।२५ विपर्यस्यते, ति । . २५ परिव्यवात् क्रियः ३।३।२७ परिक्रीणीते । विक्रीणीते २६ परा-वेर्जेः ३।३२८ पराजयते । विजयते २७ भुनजोऽत्राणे ३१३३७ ओरनं भुङ्क्ते २८ शदेः शिति ३।३।४१ शीयते २९ म्रियतेरद्यतन्याशिषि च ३३१४२ अमृत । मृषीष्ट । म्रियते ३० क्यको नवा ३३।४३ पटपटायलि, पटपटायते ३१ घुद्भ्योऽद्यतन्याम् ३३१४४ अयुतत्, अद्योतिष्ट ३२ वृद्भ्यः स्य-सनोः ३।३।४५ वर्त्यति, वर्तिष्यते ३३ कृपः वस्तन्याम् ३३।४६ कहप्तास्मि कल्पिताहे कल्पताहे. ३४ क्रमोऽनुपसर्गात् ३।३।४७ क्रमते, कामति ३५ वृत्ति-सर्ग-तायने ३।३।४८ शास्त्रेऽस्य क्रमते बुद्धिः ३६ प्रोपाद् आरम्भे ३।३।५१ प्रक्रमते उपक्रमते रन्तुम् । ३७ आको ज्योतिरुद्गमे ३।३।५२ आक्रमते सूर्यः । ३८ नु-प्रच्छः ३।३।५४ आनुते शृगालः । आपृच्छते गुरून् ३९ हः स्पर्द्ध ३।३।५६ मल्लो मल्लमाहयते ४० उपात् ३।३१५८ उपह्वयते ४१ यमः स्वीकारे ३।३।५९ कन्यामुपयच्छले ४२ देवा-ऽर्चा-मैत्री-सङ्गम-पथिकतक-मन्त्रकरणे स्थः
३३।६० जिनेन्द्रमुपतिष्ठते । रथिकानुपतिष्ठते । ४३ सम्-वि-प्रा.ऽवात् ३।३।६३ प्रतिष्ठते ४४ जीप्सा-स्थेये ३।३।६४ तिष्ठते कन्या छात्रेभ्यः ४५ निहवे ज्ञः ३।३।६८ शतमपजानीते