________________
धातुरूप-प्रकरणम् १३ आशी:-क्यात् क्यास्ताम् क्यासुस् , क्यास् क्यास्तम्
क्यास्त, क्यासम् क्यास्व क्यास्म, सीष्ट सीयास्ताम् सीरन् , सीष्ठास् सीयास्थाम् सीध्वम् , सीय सीवहि
सीमहि ३।३।१३ १४ श्वस्तनी-ता तारौ तारस् तासि तास्थस् तास्थ, तास्मि
तास्त्रस् तास्मस् , ता तारौ तारस् तासे तासाथे ताब्वे
ताहे तास्वहे तास्महे ३।३।१४ १५ भविष्यन्ती-स्यति स्यतस् स्यन्ति, स्यसि स्यथस् ५. स्यथ, स्यामि स्यावस् , स्यामस् स्यते स्येते स्यन्ते
स्यसे स्येथे स्यध्वे स्ये स्यावहे स्यामहे ३।३।१५ १६ क्रियातिपत्तिः-स्यत् स्यताम् स्यन् स्यस् स्यतम् स्यत
स्यम् स्यात् स्याम स्यत स्येताम् स्यन्त, स्यथास् ... स्येथाम् स्यध्वम् , स्ये स्यावहि स्यामहि ३।३।१६ १७ त्रीणि त्रीणि अन्य-युष्मदस्मदि ३३३१७ पचति-तः-न्ति १८ एक-द्वि-बहुषु ३।३।१८ स पचति तौ पचतः ते पचन्ति १९ नवाद्यानि शत-क्वसू च परस्मैपदम् ३।३।१९ गच्छन् । २० पराणि काना-ऽऽनशी चात्मनेपदम् ३।३।२० वर्तमानः ।
२१ तत् साप्याऽनाप्यात् कर्म-भावे कृत्य-क्त-खलाश्च
३३।२१ खाद्यते । क्षुभ्यते । कार्यः । कृतः । सुकरः २२ इ-डितः कर्तरि ३३३२२ स्पर्धते । वन्दते । पापच्यते २३ निविशः ३३३३२४ निविशते