________________
तृतीयोऽध्यायः तृतीयः पादः
धातुरूप-प्रकरणम् १.
[आत्मनेपद-परस्मैपदे १ वृद्धिरादौत् ३।३।१ ताडयति । पारयति २ गुणोऽरेदोत् ३।३।२ वर्षति । जेमति । शोचति ३ क्रिया-ऽर्थों धातुः ३।३।३ भवति । गोपायति ४ न प्रादिः अप्रत्ययः ३।३।४ प्राविशत् ५ अवो दा-धो दा ३३।५ दत्तः । ददति
६ वर्तमाना-तिव तस् अन्ति सिव् थस् थ मिव वस् मस्।
ते आते अन्ते से आथे ध्वे ए वहे महे ३३६ ७ सप्तमी-यात् याताम् युस् यास् यातम् यात
याम् याव याम, ईत ईयाताम् ईरन् ईथास् ईयाथाम् ईध्वम् ईय ईवहि ईमहि ३३३७ ८ पञ्चमी-तुव् ताम् अन्तु हि तम् त, आनिव् आवर
आमव् , ताम् आताम् अन्ताम् स्त्र आथाम् ध्वम् ऐव् आवहैव् आमहैव् ३३८ ९ ह्यस्तनी-दिव् ताम् अन् सिव् तम् त अम्बू व म,
त आताम् अन्त थास् आथाम् ध्वम् इ वहि महि ३।३।९ १० एताः शितः ३।३।१० भवति । भवेत् । भवतु । अभवत् ११ अद्यतनी-दि ताम् अन् सि तम् त अम् व म, त ___ आताम् अन्त, थास् आथाम् ध्वम् इ वहि महि ३।३।११ १२ परोक्षा-णव् अतुस् उस् थव् अथुस् अ ण व म,
ए आते इरे से आथे ध्वे ए वहे महे ३।३।१२