________________
સમાસ પ્રકરણ ૨ રૂારા૦૪ ૧૪પ ३८ उदक नो पेषम् घि वास. सने वाहन उत्तर५६ ५२ छता
उद याय छे. उदकेन पिनष्टि उदपेषं पिनष्टि तगरम् । ५-४-१५ । उदकं धीयते अस्मिन्निति उदधि घंट: ५-3-८८ । उदकस्य वासः उदवासः । उदवाहनः।
उदकस्य उदः पे-धि-वास-वाहने ३।२।१०४ ४० उदक पू पहनेअने उत्त२५४ने। सजाभां उद थाय छे.
उदधिः समुद्रः । लवणोदः । कालोदः । क्षीरोदः । . नाम्न्युत्तरपदस्य च ३।२।१०७ सशामा पूर्व ५४ मने ०२५६ वि४८ सोपाय छे. देवदत्तः।। देवः । दत्तः ।
ते लुग् वा ३।२।१०८ ४२ भव्यय सिवाय २१२२-त नामयी मने अरूस श६थी खित
પ્રત્યયાત ઉત્તરપદ પર છતાં, પૂ આગમ થાય છે અને હસ્વ थाय छ कुक्षिभरिः ५ १-९० । साहि खित्यनव्यया-ऽरूषो मोन्तो हुस्वश्च ३।२।१११ ४३ कार उत्त२५६ ५२ छतां सत्य अगद भने अस्तु २ म्
साराम थाय छे. सत्यंकारः। अगदंकारः। अस्तुंकारः। सत्या-ऽगदाऽस्तोः कारे ३२११२ रात्रि था खित् पति - उत्त२५६ ५२ छता म् ना मागम विक्ष्ये थाय छे. रात्रौ चरति रात्रिचरः। रात्रि चरः । तीर्थंकरः तीर्थकरः । मी ५९ विक्ष्ये थाय छे.
नवाऽखित्-कृदन्ते रात्रः ३।२।११७ ૪૫ ષષ્યન્ત અને તૃતીયાત સિવાય અન્ય શબ્દથી અર્થ ઉત્તરપદ,
७ते विघे दो माराम थाय छे. अन्य श्चासौ अर्थव अन्यदर्थः अन्यार्थः । अन्योऽर्थों यस्य स अन्यदर्थः
अन्यार्थः। ૧૦