________________
સમાસ પ્રકરણ ૨
अषष्ठी - तृतीयादन्याद् दोऽर्थे ३।२।११९
૪૬ ईय प्रत्ययाने कारक ५२ छतां, अन्य ने अन्यद् थाय छे. अन्यस्येदम् अन्यदीयम् ६-३-१३।
૧૪૬
३।२।११९
कारकः अन्यत्कारकः
ई - कारके ३।२।१२१
४७ सर्वादि तथा विश्वक् भने देव शम्ही स्विमन्त अञ्च उत्तर छ अद्रि [डद्रि] आगम थाय छे. सर्वमञ्चतिसर्वद्रयः । विश्वगञ्चति- विश्वद्रयङ् । देवानञ्चति देवद्र्यङ् ।
सर्वादि- विष्वग्- देवाद् उद्रयन्तः कयश्चौ ३।२।१२२
४८ सह भने सम् नो डिवमन्त अञ्च उत्तर५६ छते सि मने समि थाय छे. सहाञ्चति सप्रयङ् । समञ्चति ' सम्यङ् सह- समः संधि - समि३ |२| १२३
४८ अमरादि अब उत्तर५६ होय त्यारे तिरस ने। तिरि थाय छे. तिरः अञ्चति तिर्यच् तिर्यङ् । तिर्यञ्चौ । तिर्यञ्चः । तिरश्वः द्वि. १. १. २-१-१०४ - नपुं तिर्यक्, तिरश्वी
१, ग,
तिर्यञ्च ।
तिरसस्तिर्यति ३ |२| १२४
न [ नञ् ] | व्यन्नाहि उत्तर५६ ५२ अ थाय छे. न धर्म :- अधर्मः पाय
नत्र ३।२।१२५
१ स्वराधि उत्तर पर छत, न [ नञ् ] ना अन् थाय छे. न अर्थः अनर्थः अनर्थ, हु:
अन् स्वरे ३।२।१२९
૧૦