________________
१४४ - સમાસ પ્રકરણ ૨
३।२।९५ पादाभ्याम् गच्छति पदगः ५-१-131 । पादाभ्याम् उपहतः पदोपहतः ३-१-६८ । पदः पादस्या-ऽऽज्याति-गोपहते ३।२।९५ 33 हिम हति काशि भने य प्रत्यय ५२ छता, पाद ना पद्
थाय छे. पादयो हिमम् पद्धिमम् । पादाभ्यां हतिः पद्धतिः । पादाभ्यां साधु कषति पत्काषी ५-१-१८५। पादौ विध्यन्ति पद्याः शर्कराः ७-1-८ । पादयोर्भवाः पद्याः पांशवः १-3-१२४ । पादाभ्यां हितम् पद्यम् घृतम् । हिम-हृति-काषि-ये पद् ३।२।९६ ३४ नासिका न - तस् प्रत्यय भने क्षुद्र ५२ ७i
नस थाय छे. नासिकायाः नासिकायां वा नस्तः । नासिकायाः क्षुद्रः नःक्षुद्रः । नस् नासिकायाः तस्-क्षुद्रे ३।२।९९ ३५ य प्रत्यय ५२ ७i व सिवाय नस् थाय छे. नासिकायै
हितम् तत्र भवं वा नस्यम् । वर्णो नासिक्यः । ७-४-१८
येऽवणे ३।२।१०० ३१ सिरस नो- य प्रत्यय ५२ छता, शीर्षन् य छ,
शिरसि भवः शीर्षण्यः स्वरः व्रणो वा । शिरसे हितम्
शीर्षण्यं तैलम् । ७-६-३७ शिरसः शीर्षन् ३।२।१०१ ३७ केश भां वि४८पे थाय छे. शीर्षण्याः शिरस्याः केशाः ।
केशे वा ३।२।१०२ 3८ २१॥ तद्धित ५२ छतi, शीर्ष थाय छे. शिरसि कृतम्
शैर्षम् -3-८४ । शिरसा तरति शीषिकः । १-४-१० शीर्षः स्वरे तद्धिते ३।२।१०३