________________
સમાસ પ્રકરણ ૧ રૂ૪૦ ૧૨૧ प्रतिदिनम् ६२२।०४. शक्तेरनतिक्रमेण यथाशक्ति पठ शस्ति प्रभारे म. शीलस्य सादृश्यम् सशीलमनयोः એબેના શીલનું સાદસ્ય છે.
योग्यता-वीप्सा-ऽर्था-ऽनतिवृत्ति-सादृश्ये ३।११४० ૨૭ સાદશ્ય વિના ઉપરોક્ત અર્થમાં ઇશા અવ્યય, બીજા નામ
સાથે પૂર્વપદની મુખ્યતાએ નિત્ય અવ્યવીભાવ સમાસ પામે છે. रूपस्य अनुरूपम् यथारूपम् चेष्टते । ये ये वृद्धाः तान् यथावृद्धमभ्यर्चय । सूत्रस्य अनतिवृत्त्या यथासूत्रमनुतिष्ठति । सूत्र प्रमाणे मनुष्ठान (धमठिया) ४२ छे. यथाऽथा ३।११४१
--
૨૮ ગતિસંજ્ઞક નામો અને ૬ નામ, બીજા નામ સાથે નિત્ય
तत्५२५ समास पामे छे. प्रकृत्य । ऊरीकृत्य । उररीकृत्य । शुक्लीभूतम् । अलङ्कृत्य । सत्कृत्य । असत्कृत्य । तिरोभूय । कु स. ५५ ३ २०६५ अर्थ मा छे. कुत्सितः ब्राह्मणः कुब्राह्मणः । कुपुरुषः। ईषदुष्णं कोणं कवोष्णम् , कदुष्णम् । 3-२-13७, १३०
गति-क्वन्यस्तत्पुरुषः ३।११४२ રઢ નિંદા અને કચ્છ અર્થમાં રહેલું દૂદ્ નામ, બીજા નામ
સાથે નિત્ય તપુરુષ સમાસ પામે છે. निन्दितः पुरुषः दुष्पुरुषः । दुर्जनः । कृच्छ्रेण कृतम् दुष्कृतम् । निन्दितं कृतम् दुष्कृतम् । दुर निन्दा-कृच्छ्रे ३३११४३