________________
૧૨૦
समास ५३२५
१ ३ १॥३६ २४ तिष्ठद्गु जिरे अन्य अथवा पूर्व ५४न। म मा अव्ययामा
સમાસો થાય છે. तिष्ठन्ति गावो यस्मिन् काले स तिष्ठद्गु कालः । नाभः अधः अधोनाभं हतः । या
तिष्ठद्गु इत्यादयः ३।१।३६ ૨૫ જુદા જુદા અર્થમાં રહેલ અવ્યય નામ, બીજા નામ સાથે
પૂર્વપદની મુખ્યતાએ નિત્ય અવ્યવીભાવ સમાસ પામે છે. (१) स्त्रीषु
अधिस्त्रि निधेहि । वेलायाम्
अधिवेलं भुक्ष्व । (२) वनस्य समीपम् उपवनम् बननी सभी५
कुम्भस्य समीपम् उपकुम्भम् । उपारामम् । (३) मक्षिकाणाम् अभावः निर्मक्षिकम् । निरालोकम् । (४) हिमस्य अत्ययः अतिहिमम् । (५) रथस्य पश्चात् अनुरथम् । २थनी ॥७॥ (६) ज्येष्ठस्यानुक्रमेण अनुज्पेष्ठं प्रविशन्तु
वृद्धानुक्रमेण अनुवृद्धं साधूनर्चय (७) तृणमाप अपरित्यज्य सतृणमभ्यवहरति । सतुषम् । विभक्ति-समीप-समृद्धि-व्यद्धयर्थाभावा-ऽत्यया-ऽसंप्रति पश्चात्-क्रम-ख्याति-युगपद्-सदृक्-सम्पत्-साकल्या
ऽन्तेऽव्ययम् नित्यम् ) ३।१।३९ ૨૬ રેગ્યતા, વિસા, અર્થની અતિવૃત્તિ અને સાદસ્ય અર્થમાં
વર્તમાન અવ્યય નામ, બીજા નામ સાથે પૂર્વપદની મુખ્યતાએ નિત્ય અવ્યયીભાવ સમાસ પામે છે. रूपस्य योग्यम् अनुरूपम् चेप्टते रुपने योऽय त्येष्टा ४रे छ. अर्थ अर्थ प्रति प्रत्यर्थम् ६२४ अर्थ प्रत्ये. दिनं दिन प्रति