________________
१२२ સમાસ પ્રકરણ ૧
३।१।४४ ૩૦ પૂજા અર્થમાં રહેલું , નામ, બીજા નામ સાથે નિત્ય
तत्पुरुष समास पामे छे. शोभनः राजा सुराजा ७-3-७२
सुः पूजायाम् ३।११४४ ૩૧ અતિક્રમ અને પૂજા અર્થમાં ગતિ અવ્યય, બીજ નામની સાથે
नित्य तत्पुरुष समास पामे छे. 3-१-१, २-3-४० अतिसिक्तं भवता । शोभनो राजा अतिराजा । ७-३-७२
अतिरतिक्रमे च ३३१४५ ૩૨ અપાર્થ આ અ. બીજા નામ સાથે નિત્ય તપુરુષ સમાસ
पामे छे. ईषत् पिङ्गलः आपिङ्गलः
आङ् अल्पे ३॥१॥४६ 33 प्राहि तत्पु२५- प्रगतः आचार्यः प्राचार्यः । प्रवृद्धः गुरुः
प्रगुरुः । विरुद्धः पक्ष: विपक्षः । खटवामतिक्रान्तः अतिखट्वः । अभिप्रपन्नः मुखम् अभिमुखः। अवक्रुष्टः कोकिलया अवकोकिलः । अनुगतमर्थन अन्वर्थं नाम । वियुक्तमर्थन व्यर्थ वचः । उद्युक्तः संग्रामाय उत्संग्रामः । उत्क्रान्तं सूत्रात् उत्सूत्रम् वचः । प्रा-ऽत्यव-परि-निरादयोगत-क्रान्त-क्रुष्ट-ग्लान
क्रान्ता-धर्थाः प्रथमाद्यन्तैः ३।११४७ ૩૪ કૃત પ્રત્યય વિધાયક (કરનાર) સૂત્રમાં પંચમ્યન્ત નામથી
ઉક્ત નામ, કૃદન્તની સાથે નિત્ય તત્પરષ સમાસ પામે છે. આ સમાસને ઉપપદ તપુરુષ સમાસ કહે છે. પ-૧-૭ર ઈ. कुम्भं करोति कुम्भकारः । तन्तून्वयति तन्तुवायः । पापं हन्ति पापघातो यतिः । (४-3-१०.) भारं वहति भारवाहः। द्वारं पालयति द्वारपालः अ [अण]