________________
कारकविभक्ति प्रकरणम् ४५ यतः प्रतिनिधि-प्रतिदाने प्रतिना २।२।७२ तिलेभ्यः
प्रति माषान् प्रयच्छति ४६ प्रभृत्यन्यार्थ-दिग्शब्द-बहिरारादितरैः २।२।७५
ततः प्रभृति । अन्योमैत्रात् ४७ (हेतोः) गुणादस्त्रियां नवा २।२।७७ धर्मेण धर्माद् वा सुखम् ४८ आरादर्थैः २।२।७८ दूरम् अन्तिकं वा प्रामाद् ग्रामस्य वा ४९ शेषे (षष्ठी) २।२।८१ वृक्षस्य पर्णम् ५० रि-रिष्टात्-स्तात्-अस्तात्-अस्-अतस्-आता २।२।८२
उपरि ग्रामस्य ५१ कर्मणि कृतः २।२।८३ गेयो माणवकः साम्नाम् '५२ कर्तरि २।२।८६ भवतः शायिका ५३ कृत्यस्य वा २।२।८८ मुनेः मुनिना वा स्थेयम् ५४ नोभयो हेतोः २।२।८९ नेतव्या ग्राममजा मैत्रेण ५५ तृन्-उदन्ता-ऽव्यय-क्षसाना-ऽतृश्-शत
डि णकच-खलर्थस्य २।२।९० कर्ता कटम् ५६ क्तयोः असदाधारे स२।९१ कटः कृतो मैत्रेण । कटं कृतवान् "५७ वा क्लीबे २।२।९२ मयूरस्य मयूरेण वा नृत्तम्
५८ अकमेः उकस्य २।२।९३ आगामुकः स्वगृहम् "५९ एण्यद्-ऋणेनः २।२।९४ गमी ग्रामम् । शतं दायी ६० सप्तम्यधिकरणे २।२।९५ स्वर्गे देवाः ६१ व्याप्ये तेनः २।२।९९ अधीती ब्याकरणे