________________
कारकविभक्ति प्रकरणम्
. २९ सहाथै २।२।४५ पुत्रो जनकेन सह गच्छति ३० यद्भेदैस्तद्वदाख्या २।२।४६ पादेन खञ्जः ३१ कृताद्यैः २।२।४७ कृतं तेन । किं गतेन ३२ चतुर्थी (सम्प्रदाने) २।२।५३ शिष्याय ज्ञानं यच्छति ३३ तादर्थे २।२।५४ कुण्डलाय हिरण्यम् ३४ रुचि-कृप्यर्थ-धारिभिः प्रेय-विकारोत्तमणेषु २।२।५५
_ जिनदत्ताय रोचते धर्मः ३५ उत्पातेन ज्ञाप्ये २।२।५९ वाताय कपिला विद्युत् ३६ श्लाघ-क-स्था-शपा प्रयोज्ये २।२।६० मैत्राय आत्मानं
परं वा श्लाघते ३७ तुमोऽर्थे भाव-वचनात् २।२।६१ पाकाय व्रजति ३८ गम्यस्याऽऽप्ये २।२।६२ फलेभ्यो व्रजति ३९ गते नवाऽनाप्ते २।२।६३पन्थानं पथे वा गच्छति ४० हित-सुखाभ्याम् २।२।६५ चैत्राय चैत्रस्य वा हितम् ४१ शक्तार्थ-वषड्-नमः-स्वस्ति-स्वाहा स्वधाभिः २।२।६८
शक्तः प्रमु र्वा मल्लो मल्लाय । नमो देवेभ्यः ४२ पञ्चम्यपादाने २।२।६९ प्रासादात्पतति ४३ आङाऽवधौ २।२।७० आ पाटलिपुत्राद् वृष्टो मेघः ४४ पर्यपाभ्यां वज्ये २१२७१ परि अप वा पाटलिपुत्राद्
कृष्टो मेधः