________________
८० कारकविभक्ति प्रकरणम् १५ क्रिया-ऽऽश्रयस्याऽऽधारोऽधिकरणम् २।२।३०
घटे जलम् । गृहे तिष्ठति । तिलेषु तैलम्
१६ नाम्नः प्रथमैक-द्वि-बहौ २।२।३१ बालः बालौ बालाः १७ आमन्त्र्ये २।२।३२ हे बाल १८ गौणात् समया-निकषा-हा-धिगन्तरा-ऽन्तरेणा-ऽति
येन-तेनै द्वितीया २।२।३३ धिग् जाल्मम् १९ द्वित्वे ऽधो-ऽध्युपरिभिः २।२।३४ अधोऽधो ग्रामं ग्रामाः २० सर्वोभया-ऽभि-परिणा तसा २।२।३५ सर्वतो ग्रामं वनानि २१ लक्षण-वीप्स्येत्थंभूतेष्वभिना २।२।३६
वृक्षमभि विद्योत ते विद्युत् २२ भागिनि च प्रति-पर्यनुभिः २।२।३७
यदत्र मां प्रति स्यात्तद् दीयताम् २३ हेतु-सहार्थे ऽनुना २।२।३८ जिनजन्मोत्सवमन्वागच्छन् सुराः २४ उत्कृष्टेऽनूपेन २।२।३९ अनु सिद्धसेनं कवयः २५ कर्मणि २।२।४० नमामि वीरम् २६ क्रिया-विशेषणात् २।२।४१ भृशं प्रयतते २७ काला-ऽध्वनो ाप्तौ २।२।४२ अखिला रजनीं न शय्यते २८ हेतु-कत करणेत्यंभूतलक्षणे (तृतीया) २।२।४४ .
अन्नेन वसति । दण्डेन चलति