________________
कारकविभक्ति प्रकरणम् ६२ यद्भावो भाव-लक्षणम् २।२।१०६ वर्षति मेघे चौरा आगताः ६३ षष्ठी वाऽनादरे २।२।१०८ नन्दाः पर्यायभूताः पशव इव
__हताः पश्यतो राक्षसस्य ६४ सप्तमी चाऽविभागे निर्धारणे २।२।१०९
क्षत्रियो नराणां नरेषु वा शूरः
६५ अधिकेन भूयसस्ते (सप्तमी-पञ्चमी च) २।२।१११
___ अधिको द्रोणः स्वार्या स्वार्या वा ६६ तृतीयाऽल्पीयसः २।२।११२ अधिका खारी द्रोणेन ६७ पृथग्नाना पञ्चमी च २१२१११३ पृथग् मैत्राद् मैत्रेण वा ६८ ऋते द्वितीया च २।२।११४ ऋते धर्म धर्माद् वा कुतः सुखम् ६९ विना ते तृतीया च २।२।११५ धर्मं धर्मेण धर्माद वा
विना सुखं न ७० तुल्याऽर्थः तृतीया-षष्ठयौ २।२।११६ कर्णेन कर्णस्य
वा तुल्यः समो वा ७१ द्वितीया-षष्ठयौ एनेन अनश्चः २।२।११७ पूर्वेण ग्राम
ग्रामस्य वा ७२ असत्त्वा-ऽऽरादर्थात् टा-ङसि-यम् २।२।१२०
दूरं दूरेण दूराद् दूरे वा ग्रामात् ग्रामस्य ७३ गुरावेकश्च (द्वौ, बहुवद् नवा) २।२।१२४
...भाचार्याः, भाचार्यः