________________
(८०) तभा नहीं जाय,तो माजीसा व्यंजनाने द्वित्व थायछे नभ:
प्रा० सं० मा० सं० प्रा० सं० म-जुग्गं युग्मं रस्मी रश्मि सरो स्मरो न-नग्गो नग्नः भग्गो भग्नः लग्गं लग्नं । य-सोम्मो सौम्यः। ४॥सर्वत्र लवरा मचन्द्रे, शेषाणां दित्वं चानादौ॥२-७९ __ चन्द्र शब्दा दन्यत्र सर्वत्र ल व रां संयुक्त स्योर्ध्व मधः स्थितानां लुग भवति । अनादौ स्थितानां शेषाणां च द्वित्वं स्यात् ।
र ल व, ये व्यंजना डाक्षरनी २३यातमा डाय, अथवा છેડે હૈય, તે તેઓને હમેશાં લેપ થાય છે અને તે જોડાક્ષર કોઈ શબ્દની શરૂઆતમાં નહીં હોય, તો બાકી રહેલા અક્ષરને द्वित्व थाय छ; पण, ये नियम चंद्र शहने सा पडता नथी; नम:
सं० प्रा० सं० ल-ऊर्ध्वम् उक्का उल्का ; वकलं वल्कलं व- "
शब्द:
अब्दः लुब्धः लोद्धओ लुब्धकः अक्को अकः; वग्गो वर्गः ल--अधः सहं श्लक्ष्णं विक्कयो विक्लवः व- , पिकं , पकं धत्थं ध्वस्त र-, चकं चक्रं गहो
.: रात्रिः . रत्ती ।
मा०
सद्दो
FEEEEEE
ग्रहो