________________
( ७९ )
कग, टड, तद, प, शषस, मे व्यंनो अर्ध डाक्षरभां पंહેલા આવ્યા હાય, તા તેએના લેપ થાય છે; અને એ વ્યંજને શબ્દની શરૂઆતમાં નહીં હાય, તેા બાકી રહેલા વ્યંજનાને દિલ્લ थाय छे; भ! :
मा०
सं० प्रा०
भुक्तं सित्थं
क- भुक्तं ग-दुद्धं दुग्धं मुद्धं
ट- सप्पओ पट्पदः कष्फलं ड - खग्गो खड्गो; सज्जो
सं०
सिक्थं
मुग्धं;
कट्फलं
पडजः ।
।
प्रा०
सं मा० सं
भत्तं भक्तं मुक्तं मुक्तं
सिणिद्धो स्निग्धः ।
त–उप्पलं उत्पलं; उपाओ उतपातः ।
मुद्गरो ।
पय्र्याप्तं;
द- मुग्गो मुद्रः; मुग्गरो प-सुत्तं सुतं; पज्जतं श-निच्चलो निश्चल:;चुअइ गोष्ठी; निठ्ठरो स- खलिअं स्खलितं;णेहो स्नेहः ।
ष - गोट्टी
श्रुतति । निष्ठुरः ।
३ ॥ अधो मनयां शेषाणां द्वित्वं चानादौ २-७८
मग्गू
गुत्तो
मक्रमः ।
गुप्तः ।
म न यां संयुक्त स्याधो वर्त्तमानानां लुगं भवति । अनादौ वर्त्तमानानां शेषाणां द्वित्वं च ।
હાય, તે।
म, न, अने य, मे व्यंजनो । भेडाक्षरने छेडे भाग्या એને લોપ થાય છે; અને તે જોડાક્ષર શબ્દની શરૂઆ