________________
(७८) अनुस्वारनी पछी भावना हनी घ् वि थाय छ; अभडे, सिंघो, सीहो, (सिंहः); संघारो, संहारो, (संहारः).
कचिद् अनुस्वारा दपि । वामे शमां ह्नी ५७सा अनुस्वार नही ।य, ता५५ तेने। घ थायछ; अभडे, दाघो (दाहः).
इति द्वितीयो ऽध्यायः॥
, अथ तृतीयोऽध्यायः ।
प्रथमः पादः।
१॥ संयुक्तस्य ॥२-१ यद् इत ऊर्द्ध मनुक्रमिष्याम स्तत् संयुक्त स्येति वेदितव्यम् ।
હવે પછી જે નિયમ આવવાના છે, તે જોડાક્ષરના છે, એમ सम.न. २॥कग टड तद प शषसां मूर्द्ध लुक्, शेषाणां द्वित्वं
चानादौ ॥२-७७ मूर्द स्थिताना संयुक्त वर्ण संबन्धिना मेषां लुग् भवति । . अनादौ स्थितानां शेषाणां द्वित्वं च । - जैने हस्थाने रझमा भवन्ति । जैनमाकृतभा हने पहले रझम थाय छ; नेम, घरं (गृह), बज्झी (बहिः), जिब्मा (जिह्वाः).