________________
(५७) पर स्यासंयुक्त स्यानादे भवति, इति वेदितव्यम् ।
આ સૂત્રમાં ગાધર કહ્યા છે, તેથી પછીના સૂરમાં એને अध्याहार १२वी. हवे पछीन। सूत्रीमा नियम हाछे, ते नियम। (१) स्वरनी पछी पावसा, (२) शनी श३वातमा नहीं
यावसा, तथा (3) मी व्यंजननी साथे नही डायला, व्यंगનને લાગુ પડે છે, એવું સમજવું. २॥क,ग,च,त द, प, य, वां प्रायो लुक्॥१-१७७'
स्वरात् परेषा मनादिभूताना मसंयुक्तानां क ग, च ज, त द, प, य वानां पायो लुग् भवति । . क् ग, च् ज् , त् द्, प्, य् व् , २॥ व्यंगनी श. બ્દની શરૂવાતમાં નહીં આવ્યા હોય, સ્વરની પછી આવ્યા હોય,
१ अपभ्रंशे तादृशानां क ख, त थ, प फ, ग घ, द ध, व भा भवन्ति । अपभ्रंश भाषाभां, वर्णने। पडता यने भान અક્ષર કઈ વ્યંજન સાથે જોડાયેલું નહીં હોય, ત્યારે તેને બદલે त वर्गना श्रीमने याथा अक्षर थाय छे. ४-३९६
पैशाच्यां नैष विधिः । तत्र तु, तृतीयतूर्ययोः स्थाने यथाक्रम प्रथमद्वितीयौ । पैशाची भाषामा श्रीमने याथा अक्षरने . इसे पहेलो मने पीने सक्ष२ भुजाय भो, नगरं, नकर; भगवती, फकवती. ४-३२५