________________
(५६) । अथ द्वितीयोऽध्यायः। १॥ स्वरा दसंयुक्त स्यानादेः १-१७६ ।' अधिकारो ऽयम् । यद् इत ऊर्ध्व मनुक्रमिष्याम स्तत् स्वरात् ૧ આ સૂત્રને બદલે માતાજારામાં નિચેલું સૂત્ર આપ્યું छ:-" अयुक्तस्यानादौ" (प्राकृतप्रकाशे द्वितीयाध्यायस्य प्रथम सूत्रम् ) (तत्र स्वरा दिति पदं नास्ति) येमा "स्वरात्=२५२नी पछी सावता" ये ४ नथी. __ "अत्रासंयुक्त स्येसेवं कथने नैव प्रयोजन सिद्धि भवति । तत् स्वरा दिति पदं तथेति न शङ्कितव्यम् " । यत्रानुस्वारस्य पञ्चम वर्णो न जातः, तत्र परवर्तिनो व्यञ्जन स्यासंयुक्तत्त्वात् लोपे प्राप्ते, स्वराद् इसनेन निषेधः । “असंयुक्तस्य=ी व्यंजन साथ નહીં જોડાયેલ વ્યંજન એ શબ્દ આ સૂત્રમાં આવ્યા છે, તેથી "स्वरात् स्वरना पछी पावसा" से शम्। नामा छ, मेधुं નહીં સમજવું; કારણકે, જે શબ્દમાં અનુવાને બદલે વર્ગને પાંચમો મનુનાસિક અક્ષર નહીં મુકાતે હોય અને પછી અક્ષર જોડાક્ષર નહીં થતું હોય, તે શબ્દોને આ નિયમ લાગુ પડે નહીં, सेवा हेतुथी या सूत्रमा "स्वरात्-२५२नी पछी पावसामने "असंयुक्तस्य मी व्यंजन साथ नहीं डायत" मेवां ये પદ મુક્યા છે.