________________
(५५) अवआसो (अवकाशः); ओसरई, अवसरई (अपसरति); ओ वणं, उअ वहणं (उत वनम् .)।
कचिन् न भवति । सामे शहामा अव अप मने उतने पहले ओथता नथी भड, अवगअं(अपगतं); अवसदो (अपसदः)।
८४ ॥ ऊच्चोपे ॥ १-१७३ उपशब्दे आदेः स्वरस्य परेण व्यअनेन सह ऊन् ओ चादिशौ भवतः।
उप ७५सर्गने पहले ऊ अथवा ओ थाय छ भट्ट, ऊहसिअं, ओहसि ( उपहसितं ); ऊआसो, ओआसो (उपवासः).
इति प्राकृत व्याकरणे प्रथमो ऽध्यायः।
१। एत दध्यायोक्ता नियमाःप्रायः सा स्वपि माकृतभाषामु प्रवर्त्तन्ते । केवलं ५५ सूत्र मेतत् शौरसेन्यां पिण्डादिषु न प्रवर्त्तते।
આ અધ્યાયમાં જે નિયમે કહ્યા છે, તે ઘણું કરીને બધી माकृत भाषायामां साशु ५९ छे; मात्र ५५ भुं सूत्र शौरसेनी ભાષામાં પિver વર્ગના શબ્દોને લાગુ પડતું નથી.