________________
(५४) कौशेयक २७४मा, तथा पौरादि वर्गना शमा, औने मासे अउ थायछ; अभडे, कउछेअअं (कौक्षेयक:); पउरो (पौर:); कउरवो (कौरवः); कउसलं (कौशलम्); परिसं (पौरुषं); सउहं (सौधम्); गउडो (गौडः); मउली (मौलिः); मउणं (मौन); सउरा (शौराः); कउलाः (कौलाः)।
८३ ॥ अवापोते ॥ १-१७२ अवापयो रुपसर्गयोः उत इति विकल्पार्थनिपाते च आदे। स्वरस्य परेण सस्वरव्यअनेन सह ओद् वा भवति ।
अव अने अप ये उसने महत, अने उत मे विकल्पार्थक अव्ययने पहले, विस्ये ओ थाय छ भ, ओआसो, . १ कल्पलतिकायां पौरादयो यथा । कल्पलतिकाभां पौरादि વર્ગ નીચે પ્રમાણે ગણાવ્યું છે –
पौर पौरुष चौलानि गौड क्षौरित कौरवाः।
कौशलं मौलि वौचित्यं पौराकृति गणा मताः॥ शौरसेनी भाषामा पौर सने कौरव से शहमा औने म. अउ थती नथी. --
शौरसेन्यां पौर कौरवयोः क्रमेण पोरोकारवो इति रूपे भवतः। १प्राकृतप्रकाशमां “ओदवापयोः" मे सूत्र छ ।
मागध्याम् अवापयो रुत्वं ओत्वं च । मागधी भाषामा अव અને ગપ ઉપસર્ગને બદલે ૩ અથવા મો થાય છે.