________________
(५३)
८० ॥ औत ओत् ॥ १-१५९ औकार स्यादे रोद् भवति । શબ્દની અંદર પહેલે ગૌ હોય તેને ગો થાય છે, જેમકે, कोमई (कौमुदी); जोव्वणं (यौवनं); कोत्हो (कौस्तुभः); कोसंबी (कौशाम्बी); कोंचो (क्रौञ्चः); कोसिओ (कौशिकः); सोहग्गं (सौभाग्यं); दोहग्गं (दौर्भाग्यं); गोदमो (गौतमः)।
८१ ॥ उत् सौन्दर्यादौ ॥'१-१६० सौन्दर्यादिषु शब्देषु औत उद् भवति ।
सौन्दर्यादि वर्गना शमी औने पहले उ थाय छ; भी, सुंदरं, सुंदरिअं (सौन्दर्य ) ; सुंडो (शौण्डः); सुद्दोअणी (शौददनिः); दुवारिओ (दौवारिकः); मुंजाअणो (मौायणः); सुगंधत्तणं (सौगन्धां); पुलोमी (पौलोमी); सुवण्णिओ (सौवर्णिक:); .... ८२॥ अउः पौरादौ च ॥ १-१६१-६२
कौशेयक पौरादिषु च औत अउ रादशो भवति । -१ कल्पलतिकायां सौन्दर्यादयो यथा । कल्पलतिकामा सौन्दर्यादि वर्ग निये प्रमाणे गाव्यो छ:। सौन्दर्य शौण्डिकी दौवारिकः शौण्डोपरिष्टकं । - कौक्षेयः पौरुषः पौलोमि मौन दौस्पाधिकादयः॥ ..