________________
( ५२ )
सैन्य अने दैखादि वर्गना शोभां ऐने पहले एथंती नथी, यएए अइ थायछे; भेभङे, सइन्नं दइचो (दैत्यः); दइण्णं ( दैन्यं); अइसरिअं ( ऐश्वर्य); भइरवो ( भैरवः) ; दइवअं ( दैवतं ); वइआलिओ (वैतालिक: ); वइएसो (वैदेशः ); वइएहो (वैदेहः ); वइअब्भो (वैदर्भ:); वइस्सारो (वैश्वानरः ); कइअवं ( कैतवं ); वइसाहो ( वैशाखः ); व सालो ( वैशाल : ); इत्यादि । ७९ ॥ वैरादौ वा ॥
૧
१-१५२
वैरादिषु ऐतो ss (अइ ) रादेशो वा भवति ।
वैरादि वर्गना शोभां ऐने पहले विटपे अइ थाय छे; 9भट्ठे, वइरं, वेरं (वैरं ); कइलासो, केलासो (कैलासः); कइरवं, केरवं (कैरवं ); वइसवणो, वेसवणो (वैश्रवणः ), वइसंपाअणो, वेसंपाअणो (वैशम्पायनः); वइआलिओ, वेआलिओ (वैतालिकः); वइसिओ, वेसिओ (वैशिकः ); चइत्तो, चेत्तो (चैत्रः ) ।
१ मा सूत्रने पहले कल्पलतिकाभां नियेनी कारिका खायी छे:
चैर, कैतव, चैत्राश्च कैलास, दैव भैरवाः । अइदिच्छन्ति विकल्पेन च कोविदाः ॥
शौरसेन्यां देवे नैष विधिः । शौरसेनी भाषाभां देव शहने આ નીયમ લાગુ પડતા નથી.