________________
( ५१ )
લાગે, ત્યારેજ તેના ને બદલે ૢ થાયછે, એમ સમજવું.
कल्पलतिकाभां " लृतः केवलस्य " मे वधारे सूत्र व्यायुं
▸
छ. ते अर्थ । छे डे, व्यंजननी लेडे ल नहीं भणेसो होय, तो ते लने से लि थायछे; बेभडे, लृकारः (लिकारो ). कल्पलतिकायां वर्णान्तरासंयुक्तस्य ऌकारस्य लिः स्याद् इति पाठो दृश्यते ।
७७ ॥ ऐतः एत् ॥ १-१४८
शब्दभांने पहेली ऐ है।य तेने महले ए थाय छे; भेभडे, सेलो (शैलः); सेत्तं, सेच्चं (शैत्यं); एरावणो (ऐरावणः); तेल्लुक्कं (त्रैलोक्यं); कैलासो (कैलासः ); केढवो (कैतवः ); बेहव्वं ( वैधव्यं ) । ७८ ॥ अइ दैत्यादौच ॥ १- १५१
૧
दैत्य इत्येव मादिषु च, ऐतो अइ इसादेशो भवति एत्वापवादः ।
१ प्राकृतप्रकाशभां " दैत्यादिष्व" मेनुं सूत्र व्याप्युं छे, तेनो अर्थ य सूत्रना नेवा छे. सादिगणः । कल्पलतिकाभां दैत्यादि वर्ग तिथे प्रभा गणान्या छे:
दैत्यादौ वैश्य, वैशाख, वैशम्पायन कैतवाः । स्वैर, वैदेह, वैदेश, क्षेत्र, वैषयिका अपि ॥ दैत्यादिष्वपि विज्ञेयास्तथा वैदेशिकादयः । हेमचंद्रनाभत प्रमाणे या नियम कौक्षेयक शब्हने विट्ये सागु पडे छे, १ - १६१; भो, कुच्छेअयं, कोच्छेअयं.