________________
महु कम्तही गुट्ठ ठिअहो कउ सुम्पंडा 'बलन्ति ।।
अह रिउ-रुहिरें उल्हवइ अह अप्पगें न भन्ति ॥ धूमु कहन्तिहु उडिओ ॥
॥४१७ ॥ ततस्तदोस्तोः ॥ .. अपभ्रंशे ततस् तदा इत्येतयोस्तो इत्यादेशो भवति ॥
अपभ्रंशभा ततस् मने तदा मा . शहाने तो वो माहेश थाय छे.
जइ भग्गा पारकडा तो सहि मझु पिएण ।
अह भग्गां अम्हहं तणा तो तें मारिअडेण ॥ ॥ ४१८ ॥ एवं परं-सम-ध्रुवं-मा-मनाक एम्व पर समाणु ध्रुवु
.. मं मणाउं ॥ अपभ्रंशे एवमादीनां एम्वादय आदेशा भवन्ति ।।
मशभा एवं, परं, समं, ध्रुवं, मा, मने मनाक् ॥ अन्योन आए भने एम्ब, पर, समाणु, ध्रुवु, म भने मना . मेवा माहेश याय छे. एवम एम्ब ।
'पिय संगमि कडे निइंडी पिभहो परोक्खहो केम्व ।
मई बिन्निवि विम्मासिआ निद्द न एम्ब न तेम्व ॥ परमः परः । मुणहि न संपय कित्ति पर समर्मः समाः ।
कन्तु जु सीहहो उमिमह से महु वण्डिर माथु । ........