________________
(२८१) सुपुरिस कहे अणुहरहिं भग कजे कवणेण ।
जिव जिव वहत्तणु लहहिं तिव तिव नवहिं सिरेण ॥ पक्षे ।
जह ससणेही तो मुइअ अह जीवइ निन्नेह । बिहिंवि पयारेहिं गइभ धण किं गजहि खल मेह ॥
॥३६८ ॥ युष्पदः सौ तुहुँ ॥ अपभ्रंशे युष्मदः सौ परे तुहुँ इत्यादेशो भवति ॥ थपशमा युप्मद् २०४ने सि ५२ छतi तुहं मेवी माहेश थाय छे. भमरु म रुणझुणि रण्णडइ सा दिसि जोइ म रोइ । सा मालइ देसन्तरिम जसु तुहुँ भरहि विओइ ॥
॥ ३६९ ॥ जस् शसोस्तुम्हे तुम्हई ॥ अपभ्रंशे युष्मदो जसि शसि च प्रत्येकं तुम्हे तुम्हइं इत्यादेशौ भवतः॥
२५५शमा युष्मद् शहने जस् अथवा शस् ५२ छतi तुम्हे अने तुम्हई मेवा महेश थाय छे. तुम्हें तुम्हइं जाणह । तुम्हे तुम्हइं पेच्छ॥ वचनभेदो यथासंख्यनिवृत्त्यर्थः ॥
॥३७० ॥ टाङयमा पई तई ॥ ... अपभ्रंशे युष्मद टा डि अम् इत्येतैः सह पई तई इत्यादेशौ भवतः॥