________________
(२८०) आय लोअहो लोअणइं जाई सरई न भन्ति । अप्पिए दिइ मउलिअहिं पिए दिइ विहसन्ति । सोसउ म सोसउ चिअ उअही वडवानलस्स किं तेण । जं जलइ जले जलणो आएणवि किं न पजत्तं ॥ आयहो दड्ढ-कलेवरहो जं वाहिउ तं सारु । जइ बहभइ तो कुहह अह डज्झइ तो छा ॥
॥३६६ ॥ सर्वस्य साहो वा ॥ अपभ्रंशे सर्वशब्दस्य साह इत्यादेशो वा भवति ॥ અપભ્રંશમાં સર્વ શબ્દને કાદ એવો આદેશ વિકલ્પ થાય છે. साहुवि लोउ तडप्फडइ वडुत्तणहो तणेण ।
वडप्पणु परिपाविभइ हत्यि मोकलडेण ॥ पक्षे । सम्वुवि ॥
॥ ३६७ ॥ किमः काई-कवणौ वा ॥ अपभ्रंशे किमः स्थाने काई कवण इत्यादेशौं वा भवतः॥
અપભ્રંશમાં વિજ્ઞ શબ્દને શું અને જવળ એવા આદેશ વિકધે થાય છે.
जइ न सु आवइ दूइ घरु काई अहो मुहु तुज्झु ।
वयणु जु खण्डउ तउ सहि एसो पिउ होइ न मज्झु ॥ काई न दूरे देक्खइ ॥
फोडिन्ति जे हिअडलं अण्पणउं ताहं पराई कवण घण । रक्खेजहु लोअहो अप्पणा बालहे जाया विसम भणः । .