________________
(२७४) निअ-मुह-करहिंवि मुद्ध कर अन्धारइ पडिपेक्खइ ।
ससि मण्डल चन्दिमए पुणु काई न दूरे देक्खइ ॥ . जहिं मरगय कन्तिए संवलिअं ॥
॥३५० ॥ ङस् ङस्योहे ॥ अपभ्रंशे स्त्रियां वर्तमानानाम्नः परयोङस् ङसि इत्येतयोहे इत्यादेशो भवति ॥
અપભ્રંશમાં સ્ત્રીલિંગ નામથી પર કાર અને સ્ પ્રત્યયને છે એ माहेश थाय छे. ङसः ।
तुच्छ-मझ्झहे तुच्छ जम्पिरहे । तुच्छच्छ रोमावालहे तुच्छ राय तुच्छयर हासहे । पिय वयणु अलहन्तिअहे तुच्छकाय वम्मह-निवासहे ॥ अन्नु जु तुच्छउँ तहे धणहे तं अक्खणह न जाइ । कटरि थणतरु मुद्धडहे जे मणु विच्चि ण माइ ॥ सेः ।
फोडेन्ति जे हियडर्ड अप्पणउं ताहं पराई कवण घण । ' रक्खेजहु लोअहो अप्पणा बालहे जाया विरूम थण ॥
॥३५१॥ भ्यसामोर्तुः ॥ अपभ्रंशे स्त्रियां वर्तमानानाम्नः परस्य भ्यस आमश्च हु इत्यादेशो भवति ॥
અપભ્રંશમાં સ્ત્રીલિંગ નામથી પર શું અને મનને દુ એવો આ देश थाय छे.