________________
અપભ્રંશમાં નામથક પર સંબંધનના ત્રણ ને છે એવો આદેશ याय छे (सो५ यता नथी.) लोपापवादः ।। . तरुणहो तरुणिहो मुणिउ मई करहु म अप्पहो घाउ ॥ .
॥ ३४७॥ भिस्सुपोर्हि ॥ अपभ्रंशे भिस्सुपोः स्थाने हिं इत्यादेशो भवति ॥ . . अशमा भिस् भने सुप्नो हिम् मेवो महेश थाय छे. गुणाह म संपइ कित्ति पर॥ सुप्। भाईरहि जिवँ भारइ मग्गेहि तिहिवि पयहइ ॥
॥ ३४८॥ स्त्रियां जस् शसोरुदोत् ।।
अपभ्रंशे स्त्रियां वर्तमानानाम्नः परस्यः जसः शप्तश्च प्रत्येक मुदोतावादेशौ भवतः ॥
અપભ્રંશમાં સ્ત્રીલિંગમાં વર્તતા નામથી પર ત્રણ અને પ્રત્યયને आरे (हरेने) उ, सने ओ मेवा आहेश थाय छे. लोपापवादी ॥ जसः । अंगुलिउ जजरियाओ नहेण ॥ शसः । सुन्दर-सम्वङ्गाउ विलासि. जीओ पेच्छन्ताण ॥ बचनभेदान्न यथासंख्यम् ॥
॥३४९ ॥ट ए॥ अपभ्रंशे स्त्रियां वर्तमानानाम्नः परस्याष्टायाः स्थाने ए इत्यादेशो भवति ॥ . . .
અપભ્રંશમાં સ્ત્રીલિંગ નામથકી પર ા પ્રત્યયને છુ થાય છે.