________________
(२७२) . . विप्पि आरउ जइवि पिउ तोवि तं आणहि अज्जु ।
अग्गिण दड्डा जइवि घरु तो तें अग्गि कज्जु । एवमुकारादप्युदाहाः ॥
॥ ३४४ ॥ स्यम्-जस्-शसां लुक् ॥ अपभ्रंशे सिअम् जस् शस् इत्येतेषां लोपो भवति ॥
अपशमा सि, अम्, जस् भने शस्नेसो५ थाय छे. एइ ति घोडा एह थलि । इत्यादि । अत्र स्यम्जसा लोपः ॥
जिव जिव बंकिम लोभणहं णिरु सामलि सिक्खेइ ।
तिव तिव वम्महु निअय सरु खर-पत्थरि तिक्खेइ ।। अत्र स्यम्शसां लोप: ॥
॥ ३४५ ॥ षष्ठयाः ॥ अपभ्रंशे षष्ठया विभक्तयाः प्रायो लुग् भवति ॥ અપભ્રંશમાં વણીને ઘણું કરીને લેપ થાય છે.
संगर-सएहिं जु वण्णिभइ देक्खु अम्हारा कन्तु । . अइमत्तहं चत्तङ्कुसहं गय कुम्भई दारन्तु ॥ पृथग्योगो लक्ष्यानुसारार्थः ॥
॥ ३४६ ॥ आमन्व्ये जसो होः ॥ अपभ्रंशे आमन्त्र्येर्थे वर्तमानानाम्नः परस्य जसो हो इत्यादे. वो भवति ॥