________________
(१७१) अपसभा २ मते उRथी ५२ सि, भ्यस् भने लिने भ नु हे, हुं भने हि सेवा आहेश थाय छे. सेहें ।
गिरिहे सिलायलु तरुहे फलु घेप्पइ नीसावन्नु ।
घरु मेल्लेप्पिणु माणुसहं तोवि न रुच्चइ रन्नु ॥ भ्यसो हुँ।
तरहुंवि वक्कलु फलु मुणिवि परिहणु असणु लहन्ति ।
सामिहुं एत्तिउ अग्गल आय भिच्चु गृहन्ति ॥ . केहि । अह विरल पहाउ जि कलिहि धम्मु ॥
॥ ३४२ ॥ आहो णानुस्वारौ ॥ अपभ्रंशे अकारात्परस्य टावचनस्य णानुस्वारावादेशौ भवतः।
અપભ્રંશમાં અકારથી પર નો જ અને અનુસ્વાર એવા આદેશ याय छे. दइएं पवसन्तेण ॥ .. .
॥३४३ ॥ ए चेदुतः॥ अपभ्रंशे इकारोकाराभ्यां परस्य टावचनस्य एं चकारात् णानुस्वारौ च भवन्ति ॥
અપભ્રંશમાં પ્રકાર અને સકારથી પર રને બદલે હું જ, અને અनुश्वार थाय छे. एं।
अग्गिएं उण्हर होइ जगु वाएं सीबलु तेव ।
जो पुणु अगि सीमला तसु उपहत्तणु केव ॥ णानुस्वारौ ।