________________
(२७०) जो गुण गोवइ अप्पणा पयडा करइ परस्सु । तसु हरं कलि-जुगि दुल्लहहो बलि किजउं सुअणस्सु ॥
॥३३९ ॥ आमो हं॥ अपभ्रंशे अकारात्परस्यामो हमित्यादेशो भवति ॥ અપભ્રંશમાં પ્રકારથી પર મને એવો આદેશ થાય છે. तणहं तइजी भङ्गि नवि तें अवड-यडि वसन्ति । अह जणु लग्गिवि उत्तरइ अह सह सई मजन्ति ॥
॥३४०॥ हुँ चेदुद्भ्याम् ॥ अपभ्रंशे इकारोकाराभ्यां परस्यामो हुँ हं चादशौ भवतः ॥
અપભ્રંશમાં ફ્રકાર અને કારથી પર શાને હું અને એવા આદેશ થાય છે. (કોઈ ઠેકાણે મુને પણ દુર થાય છે. )
दइवु घडावइ वणि तरुहुँ सउणिहं पक फलाई।
सो वरि सुक्खु पइट गवि कण्णहिं खल-वयणाई ॥ प्रायोधिकारात् क्वचित्सुपोपि हुँ ।
धवलु विसूरइ सामिअहो गरुमा भरु पिक्खेवि । हउँ कि न जुत्तउ दुई दिसिहि खण्डई दोण्णि करेवि ॥
॥३४१॥ ङसिभ्यस्-डीनां हे-हुं-हयः ॥ अपभ्रंशे इदुद्भ्यां परेषां उसि भ्यस् ङि इत्येतेषां यथासंख्यं हे हुँ हि इत्येते त्रय आदेशा भवान्ति ॥