________________
(२६९)
॥ ३३६ ॥ डसहे-हूँ ॥ अस्येति पञ्चम्यन्तं विपरिणम्यते । अपभ्रंशे अकारात्परस्य सेहैं हु इत्यादेशौ भवतः॥
અપભ્રંશમાં સકારથી પર કરિને છે અને હુ આદેશ થાય છે. वच्छहे गृण्हइ फलई जणु कडु-पल्लव वजेइ ॥
तोवि मह हुमु सुअणु जि ते उच्छागि धरेइं ॥ धच्छ हु गृहइ ॥
- ॥ ३३७ ॥ भ्यसो हुँ । अपभ्रंशे अकारात्परस्य भ्यसः पञ्चमीबहुवचनस्य हुं इत्यादेशो भवति॥
અપભ્રંશમાં સકારથી પર પંચમી બહુવચન અને દુ એ આ देश याय छे.
दूल्हाणे पडिउ खलु अप्पणु जणु मारेइ । जिह गिरि-सिङ्गहुं पडिअ सिल अनुवि चूरु करेइ ॥
॥३३८ ॥ उसः सु-हो-स्सवः ॥ अपभ्रंशे अकारात्परस्य उसः स्थाने सु हो स्सु इति त्रय आ. देशा भवन्ति ।
अपशम अथा ५१ स् प्रत्यय ये सु, हो, भने स्सु मेवा ए माहेश थाय छे... .