________________
(२७५) भल्ला हुआ जु मारिआ बहिणि महारा कन्तु । . .
लजेजं तु वयंसिअहु जइ भग्गा वरु एन्तु ॥ वयस्याभ्यो वयास्यानां वेत्यर्थः ॥
॥३५२ ॥ डेहि ॥ अपभ्रंशे स्त्रियां वर्तमानानाम्नः परस्य २ सप्तम्येकवचनस्य हि इत्यादेशो भवति ॥
અપભ્રંશમાં સ્ત્રીલિંગ નામથી પતિ પ્રત્યયને દિ એવો આદેશ થાય છે. वायसु उड्डावन्तिअए पिउ दिट्टउ सहसत्ति । अद्धा वलया महिहि गय अद्धा फुट तडत्ति ॥
- ॥३५३ ॥ क्लोबे जस्-शंसोरि. अपभ्रंशे क्लीवे वर्तमानाम्नाः परयोजस्-शसोः इं इत्यादेशो भवति ॥
અપભ્રંશમાં નપુંસકલિંગ નામથી પર ગર્ અને રાષ્ટ્ર પ્રત્યયને શું એ આદેશ થાય છે.
कमलई मेल्लवि अलि-उलई करिगण्डाई महन्ति । असुलहमेच्छण जाह भलि ते णवि दूर गणन्ति ॥
॥ ३५४ ॥ कान्तस्यात उं स्यमोः ॥ अपभ्रंशे क्लीवे वर्तमानस्य ककारान्तस्य नाम्नो योकारस्तस्य स्यमोः परयोः उं इत्यादेशो भवति ॥