________________
(२६६) ચૂલિકા પશાચિમાં બીજું બધું કાર્ય પૈશાચી જેવું જ થાય છે. - करं । मकनो । अनयोनों णत्वं न भवति ॥ णस्य च नत्वं स्यात् । एवमन्यदपि ॥
॥ ३२९ ॥ स्वराणां स्वराः प्रायोपभ्रंशे ॥ अपभ्रंशे स्वराणां स्थान प्रायः स्वरा भवन्ति ॥
सपशमा परीने पहले घई शत २१२०४ १५२।५ छे. कच्चु । काश्च ॥ वेण । वीण ॥ बाह । बाहा बाहु ॥ पंहि । पिटि । पुहि । तणु'। तिणु । तृणु ॥ सुकिदु । सुकिओ । सुकृदु ॥ किन्नओ । किलिनो ॥ लिह । लीह । लेह ॥ गरि । गोरि ॥ प्रायोग्रहणाद्यस्यापभ्रंशे विशेषो वक्ष्यते तस्पापि क्वचित्प्राकृतवत् शौरसेनीवच्च कार्यं भवति ॥
॥ ३३० ॥ स्यादौ दीर्घ-हस्वौ ॥ अपभ्रंशे नाम्नात्यस्वरस्य दीर्घहस्वौ स्यादौ प्रायो भवतः ।।
અપભ્રંશમાં નામના અન્ય સ્વરને વાઢિ પ્રત્યય પર હેય તે દીર્ધ અને હસ્વ ઘણું કરીને થાય છે.
ढोल्ला सामला धण चम्पा वण्णी ।
णाइ सुवण्ण रेह कस-वइ दिण्णी ॥ आमन्त्र्ये ।
ढोला मई तुहुं वारिया मा कुरु दीहा माणु ।
निहर गमिही रत्तडी दडवड होइ विहाणु ॥ स्त्रियाम् ॥