________________
...... ॥ ३२६ ॥ रस्य लोका ... चूलिकापैशाचिके रस्य स्थाने लो वा भवति ॥ .. ચૂલિકા પિશાચિકમાં બે વિકલ્પ થાય છે. पनमथ पनयापकुप्षित गोली चलनग्ग लग्ग-पति बिम्बं । तससु नख तप्पनेसु एकातस-तनु-थलं लुई ॥ नचन्तस्स य लीला-पातुक्लेवेन कम्पिता वसुथा । उच्छल्लन्ति समुद्दा सहला निपतन्ति तं हलं नमथ ॥
॥३३७ ॥ नादि-युज्योरन्येषाम् ।। धुलिकापैशाचिकेपि अन्येषामाचार्याणां मतेन तृतीयतुर्ययोरादौ वर्तमानयोजिधातौ च आयद्वितीयौ न भवतः ॥
ચૂલિકા પિશાચિકમાં પણ અન્ય આચાર્યોના મતે શબ્દના પ્રારમ્ભમાં આવતા તૃતીય અને ચતુર્થ વર્ણના અને યુન્ ધાતુના ના પ્રથમ અને द्वितीय वर्ष यता नथा. गतिः । गती ॥ धर्मः । धम्मो ॥ जीमूतः । जी. मूतो ॥ झर्झरः मच्छरो ॥ डमरुकः । डमरुको ॥ ढका । ढक्का ॥ दामो. दरः । दामोतरो ॥ बालकः । बालको ॥ भगवती । भकवती ॥ नियोजितम् । नियोजितं ॥
॥ ३२८ ॥ शेषं प्राग्वत् ॥ चूलिकापैशाचिके तृतीयतुर्ययोरित्यादि यदुक्तं ततोन्यछेषं प्राक्तन पैशाचिकवदू भवति ।