________________
बिट्टीए मइ भणिय तुहुं मा करू वङ्की दिहि ।
पुत्ति सकण्णी भालि जिवं मारइ हिअइ पइहि । जसि ॥
एइ ति घोडा एह थलि एइ ति निसिमा खग्ग ।
एत्थु मुणीसिम जाणीअइ जो नवि वालइ वग्ग । एव विभक्त्यन्तरेष्वप्युदाहार्यम् ॥
॥३३१ ॥ स्यामोरस्योत् ॥ अपभ्रंशे अकारस्य स्यमोः परयोः उकारो भवति ।
અપભ્રંશમાં હિ અને આ પ્રત્યય પર છતાં અકારો કાર થાય છે. दहमुहु भुवण भयंकर तोसिअ-संकर णिग्गउ रह वरि चडिअउ । : चउमुहु छंमुहु शाइवि एकहिं लाइवि णावइ दइवें घडिअउ ॥
____॥३३२॥ सौ पुंस्योद्वा ॥ अपभ्रंशे पुल्लिङ्गे वर्तमानस्य नाम्नोकारस्य सौ परे ओकारा वा भवति ॥
અપભ્રંશમાં પુલિંગમાં નામના અકારને રિ પ્રત્યય પર હોય તે - કાર વિકપે થાય છે.
अगलिम.नेह-निवटाहं जोअण-लक्खुवि जाउ । वरिस सएणवि जो मिलइ साहे सोक्खहं सो ठाउ ॥ पुंसीति किम् ।
अङ्गाह अनु न मिलिउ हलि अहरें अहरु न पत्तु । पिअ जोअन्तिहे मुह. कमलु एम्वइ सुरउ समत्तु ।। ...